| Singular | Dual | Plural |
Nominativo |
मन्त्रभाष्यम्
mantrabhāṣyam
|
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्याणि
mantrabhāṣyāṇi
|
Vocativo |
मन्त्रभाष्य
mantrabhāṣya
|
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्याणि
mantrabhāṣyāṇi
|
Acusativo |
मन्त्रभाष्यम्
mantrabhāṣyam
|
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्याणि
mantrabhāṣyāṇi
|
Instrumental |
मन्त्रभाष्येण
mantrabhāṣyeṇa
|
मन्त्रभाष्याभ्याम्
mantrabhāṣyābhyām
|
मन्त्रभाष्यैः
mantrabhāṣyaiḥ
|
Dativo |
मन्त्रभाष्याय
mantrabhāṣyāya
|
मन्त्रभाष्याभ्याम्
mantrabhāṣyābhyām
|
मन्त्रभाष्येभ्यः
mantrabhāṣyebhyaḥ
|
Ablativo |
मन्त्रभाष्यात्
mantrabhāṣyāt
|
मन्त्रभाष्याभ्याम्
mantrabhāṣyābhyām
|
मन्त्रभाष्येभ्यः
mantrabhāṣyebhyaḥ
|
Genitivo |
मन्त्रभाष्यस्य
mantrabhāṣyasya
|
मन्त्रभाष्ययोः
mantrabhāṣyayoḥ
|
मन्त्रभाष्याणाम्
mantrabhāṣyāṇām
|
Locativo |
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्ययोः
mantrabhāṣyayoḥ
|
मन्त्रभाष्येषु
mantrabhāṣyeṣu
|