| Singular | Dual | Plural |
Nominative |
मन्त्रमाला
mantramālā
|
मन्त्रमाले
mantramāle
|
मन्त्रमालाः
mantramālāḥ
|
Vocative |
मन्त्रमाले
mantramāle
|
मन्त्रमाले
mantramāle
|
मन्त्रमालाः
mantramālāḥ
|
Accusative |
मन्त्रमालाम्
mantramālām
|
मन्त्रमाले
mantramāle
|
मन्त्रमालाः
mantramālāḥ
|
Instrumental |
मन्त्रमालया
mantramālayā
|
मन्त्रमालाभ्याम्
mantramālābhyām
|
मन्त्रमालाभिः
mantramālābhiḥ
|
Dative |
मन्त्रमालायै
mantramālāyai
|
मन्त्रमालाभ्याम्
mantramālābhyām
|
मन्त्रमालाभ्यः
mantramālābhyaḥ
|
Ablative |
मन्त्रमालायाः
mantramālāyāḥ
|
मन्त्रमालाभ्याम्
mantramālābhyām
|
मन्त्रमालाभ्यः
mantramālābhyaḥ
|
Genitive |
मन्त्रमालायाः
mantramālāyāḥ
|
मन्त्रमालयोः
mantramālayoḥ
|
मन्त्रमालानाम्
mantramālānām
|
Locative |
मन्त्रमालायाम्
mantramālāyām
|
मन्त्रमालयोः
mantramālayoḥ
|
मन्त्रमालासु
mantramālāsu
|