Sanskrit tools

Sanskrit declension


Declension of मन्त्रमाला mantramālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रमाला mantramālā
मन्त्रमाले mantramāle
मन्त्रमालाः mantramālāḥ
Vocative मन्त्रमाले mantramāle
मन्त्रमाले mantramāle
मन्त्रमालाः mantramālāḥ
Accusative मन्त्रमालाम् mantramālām
मन्त्रमाले mantramāle
मन्त्रमालाः mantramālāḥ
Instrumental मन्त्रमालया mantramālayā
मन्त्रमालाभ्याम् mantramālābhyām
मन्त्रमालाभिः mantramālābhiḥ
Dative मन्त्रमालायै mantramālāyai
मन्त्रमालाभ्याम् mantramālābhyām
मन्त्रमालाभ्यः mantramālābhyaḥ
Ablative मन्त्रमालायाः mantramālāyāḥ
मन्त्रमालाभ्याम् mantramālābhyām
मन्त्रमालाभ्यः mantramālābhyaḥ
Genitive मन्त्रमालायाः mantramālāyāḥ
मन्त्रमालयोः mantramālayoḥ
मन्त्रमालानाम् mantramālānām
Locative मन्त्रमालायाम् mantramālāyām
मन्त्रमालयोः mantramālayoḥ
मन्त्रमालासु mantramālāsu