| Singular | Dual | Plural |
Nominativo |
मन्त्रमाला
mantramālā
|
मन्त्रमाले
mantramāle
|
मन्त्रमालाः
mantramālāḥ
|
Vocativo |
मन्त्रमाले
mantramāle
|
मन्त्रमाले
mantramāle
|
मन्त्रमालाः
mantramālāḥ
|
Acusativo |
मन्त्रमालाम्
mantramālām
|
मन्त्रमाले
mantramāle
|
मन्त्रमालाः
mantramālāḥ
|
Instrumental |
मन्त्रमालया
mantramālayā
|
मन्त्रमालाभ्याम्
mantramālābhyām
|
मन्त्रमालाभिः
mantramālābhiḥ
|
Dativo |
मन्त्रमालायै
mantramālāyai
|
मन्त्रमालाभ्याम्
mantramālābhyām
|
मन्त्रमालाभ्यः
mantramālābhyaḥ
|
Ablativo |
मन्त्रमालायाः
mantramālāyāḥ
|
मन्त्रमालाभ्याम्
mantramālābhyām
|
मन्त्रमालाभ्यः
mantramālābhyaḥ
|
Genitivo |
मन्त्रमालायाः
mantramālāyāḥ
|
मन्त्रमालयोः
mantramālayoḥ
|
मन्त्रमालानाम्
mantramālānām
|
Locativo |
मन्त्रमालायाम्
mantramālāyām
|
मन्त्रमालयोः
mantramālayoḥ
|
मन्त्रमालासु
mantramālāsu
|