Sanskrit tools

Sanskrit declension


Declension of मन्त्रवचन mantravacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रवचनम् mantravacanam
मन्त्रवचने mantravacane
मन्त्रवचनानि mantravacanāni
Vocative मन्त्रवचन mantravacana
मन्त्रवचने mantravacane
मन्त्रवचनानि mantravacanāni
Accusative मन्त्रवचनम् mantravacanam
मन्त्रवचने mantravacane
मन्त्रवचनानि mantravacanāni
Instrumental मन्त्रवचनेन mantravacanena
मन्त्रवचनाभ्याम् mantravacanābhyām
मन्त्रवचनैः mantravacanaiḥ
Dative मन्त्रवचनाय mantravacanāya
मन्त्रवचनाभ्याम् mantravacanābhyām
मन्त्रवचनेभ्यः mantravacanebhyaḥ
Ablative मन्त्रवचनात् mantravacanāt
मन्त्रवचनाभ्याम् mantravacanābhyām
मन्त्रवचनेभ्यः mantravacanebhyaḥ
Genitive मन्त्रवचनस्य mantravacanasya
मन्त्रवचनयोः mantravacanayoḥ
मन्त्रवचनानाम् mantravacanānām
Locative मन्त्रवचने mantravacane
मन्त्रवचनयोः mantravacanayoḥ
मन्त्रवचनेषु mantravacaneṣu