| Singular | Dual | Plural |
Nominative |
मन्त्रवचनम्
mantravacanam
|
मन्त्रवचने
mantravacane
|
मन्त्रवचनानि
mantravacanāni
|
Vocative |
मन्त्रवचन
mantravacana
|
मन्त्रवचने
mantravacane
|
मन्त्रवचनानि
mantravacanāni
|
Accusative |
मन्त्रवचनम्
mantravacanam
|
मन्त्रवचने
mantravacane
|
मन्त्रवचनानि
mantravacanāni
|
Instrumental |
मन्त्रवचनेन
mantravacanena
|
मन्त्रवचनाभ्याम्
mantravacanābhyām
|
मन्त्रवचनैः
mantravacanaiḥ
|
Dative |
मन्त्रवचनाय
mantravacanāya
|
मन्त्रवचनाभ्याम्
mantravacanābhyām
|
मन्त्रवचनेभ्यः
mantravacanebhyaḥ
|
Ablative |
मन्त्रवचनात्
mantravacanāt
|
मन्त्रवचनाभ्याम्
mantravacanābhyām
|
मन्त्रवचनेभ्यः
mantravacanebhyaḥ
|
Genitive |
मन्त्रवचनस्य
mantravacanasya
|
मन्त्रवचनयोः
mantravacanayoḥ
|
मन्त्रवचनानाम्
mantravacanānām
|
Locative |
मन्त्रवचने
mantravacane
|
मन्त्रवचनयोः
mantravacanayoḥ
|
मन्त्रवचनेषु
mantravacaneṣu
|