| Singular | Dual | Plural |
Nominativo |
मन्त्रवचनम्
mantravacanam
|
मन्त्रवचने
mantravacane
|
मन्त्रवचनानि
mantravacanāni
|
Vocativo |
मन्त्रवचन
mantravacana
|
मन्त्रवचने
mantravacane
|
मन्त्रवचनानि
mantravacanāni
|
Acusativo |
मन्त्रवचनम्
mantravacanam
|
मन्त्रवचने
mantravacane
|
मन्त्रवचनानि
mantravacanāni
|
Instrumental |
मन्त्रवचनेन
mantravacanena
|
मन्त्रवचनाभ्याम्
mantravacanābhyām
|
मन्त्रवचनैः
mantravacanaiḥ
|
Dativo |
मन्त्रवचनाय
mantravacanāya
|
मन्त्रवचनाभ्याम्
mantravacanābhyām
|
मन्त्रवचनेभ्यः
mantravacanebhyaḥ
|
Ablativo |
मन्त्रवचनात्
mantravacanāt
|
मन्त्रवचनाभ्याम्
mantravacanābhyām
|
मन्त्रवचनेभ्यः
mantravacanebhyaḥ
|
Genitivo |
मन्त्रवचनस्य
mantravacanasya
|
मन्त्रवचनयोः
mantravacanayoḥ
|
मन्त्रवचनानाम्
mantravacanānām
|
Locativo |
मन्त्रवचने
mantravacane
|
मन्त्रवचनयोः
mantravacanayoḥ
|
मन्त्रवचनेषु
mantravacaneṣu
|