| Singular | Dual | Plural |
Nominative |
मन्त्रवर्णः
mantravarṇaḥ
|
मन्त्रवर्णौ
mantravarṇau
|
मन्त्रवर्णाः
mantravarṇāḥ
|
Vocative |
मन्त्रवर्ण
mantravarṇa
|
मन्त्रवर्णौ
mantravarṇau
|
मन्त्रवर्णाः
mantravarṇāḥ
|
Accusative |
मन्त्रवर्णम्
mantravarṇam
|
मन्त्रवर्णौ
mantravarṇau
|
मन्त्रवर्णान्
mantravarṇān
|
Instrumental |
मन्त्रवर्णेन
mantravarṇena
|
मन्त्रवर्णाभ्याम्
mantravarṇābhyām
|
मन्त्रवर्णैः
mantravarṇaiḥ
|
Dative |
मन्त्रवर्णाय
mantravarṇāya
|
मन्त्रवर्णाभ्याम्
mantravarṇābhyām
|
मन्त्रवर्णेभ्यः
mantravarṇebhyaḥ
|
Ablative |
मन्त्रवर्णात्
mantravarṇāt
|
मन्त्रवर्णाभ्याम्
mantravarṇābhyām
|
मन्त्रवर्णेभ्यः
mantravarṇebhyaḥ
|
Genitive |
मन्त्रवर्णस्य
mantravarṇasya
|
मन्त्रवर्णयोः
mantravarṇayoḥ
|
मन्त्रवर्णानाम्
mantravarṇānām
|
Locative |
मन्त्रवर्णे
mantravarṇe
|
मन्त्रवर्णयोः
mantravarṇayoḥ
|
मन्त्रवर्णेषु
mantravarṇeṣu
|