Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रवर्ण mantravarṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रवर्णः mantravarṇaḥ
मन्त्रवर्णौ mantravarṇau
मन्त्रवर्णाः mantravarṇāḥ
Vocativo मन्त्रवर्ण mantravarṇa
मन्त्रवर्णौ mantravarṇau
मन्त्रवर्णाः mantravarṇāḥ
Acusativo मन्त्रवर्णम् mantravarṇam
मन्त्रवर्णौ mantravarṇau
मन्त्रवर्णान् mantravarṇān
Instrumental मन्त्रवर्णेन mantravarṇena
मन्त्रवर्णाभ्याम् mantravarṇābhyām
मन्त्रवर्णैः mantravarṇaiḥ
Dativo मन्त्रवर्णाय mantravarṇāya
मन्त्रवर्णाभ्याम् mantravarṇābhyām
मन्त्रवर्णेभ्यः mantravarṇebhyaḥ
Ablativo मन्त्रवर्णात् mantravarṇāt
मन्त्रवर्णाभ्याम् mantravarṇābhyām
मन्त्रवर्णेभ्यः mantravarṇebhyaḥ
Genitivo मन्त्रवर्णस्य mantravarṇasya
मन्त्रवर्णयोः mantravarṇayoḥ
मन्त्रवर्णानाम् mantravarṇānām
Locativo मन्त्रवर्णे mantravarṇe
मन्त्रवर्णयोः mantravarṇayoḥ
मन्त्रवर्णेषु mantravarṇeṣu