Sanskrit tools

Sanskrit declension


Declension of मन्त्रवर्णी mantravarṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रवर्णी mantravarṇī
मन्त्रवर्ण्यौ mantravarṇyau
मन्त्रवर्ण्यः mantravarṇyaḥ
Vocative मन्त्रवर्णि mantravarṇi
मन्त्रवर्ण्यौ mantravarṇyau
मन्त्रवर्ण्यः mantravarṇyaḥ
Accusative मन्त्रवर्णीम् mantravarṇīm
मन्त्रवर्ण्यौ mantravarṇyau
मन्त्रवर्णीः mantravarṇīḥ
Instrumental मन्त्रवर्ण्या mantravarṇyā
मन्त्रवर्णीभ्याम् mantravarṇībhyām
मन्त्रवर्णीभिः mantravarṇībhiḥ
Dative मन्त्रवर्ण्यै mantravarṇyai
मन्त्रवर्णीभ्याम् mantravarṇībhyām
मन्त्रवर्णीभ्यः mantravarṇībhyaḥ
Ablative मन्त्रवर्ण्याः mantravarṇyāḥ
मन्त्रवर्णीभ्याम् mantravarṇībhyām
मन्त्रवर्णीभ्यः mantravarṇībhyaḥ
Genitive मन्त्रवर्ण्याः mantravarṇyāḥ
मन्त्रवर्ण्योः mantravarṇyoḥ
मन्त्रवर्णीनाम् mantravarṇīnām
Locative मन्त्रवर्ण्याम् mantravarṇyām
मन्त्रवर्ण्योः mantravarṇyoḥ
मन्त्रवर्णीषु mantravarṇīṣu