| Singular | Dual | Plural |
Nominative |
मन्त्रवल्लरी
mantravallarī
|
मन्त्रवल्लर्यौ
mantravallaryau
|
मन्त्रवल्लर्यः
mantravallaryaḥ
|
Vocative |
मन्त्रवल्लरि
mantravallari
|
मन्त्रवल्लर्यौ
mantravallaryau
|
मन्त्रवल्लर्यः
mantravallaryaḥ
|
Accusative |
मन्त्रवल्लरीम्
mantravallarīm
|
मन्त्रवल्लर्यौ
mantravallaryau
|
मन्त्रवल्लरीः
mantravallarīḥ
|
Instrumental |
मन्त्रवल्लर्या
mantravallaryā
|
मन्त्रवल्लरीभ्याम्
mantravallarībhyām
|
मन्त्रवल्लरीभिः
mantravallarībhiḥ
|
Dative |
मन्त्रवल्लर्यै
mantravallaryai
|
मन्त्रवल्लरीभ्याम्
mantravallarībhyām
|
मन्त्रवल्लरीभ्यः
mantravallarībhyaḥ
|
Ablative |
मन्त्रवल्लर्याः
mantravallaryāḥ
|
मन्त्रवल्लरीभ्याम्
mantravallarībhyām
|
मन्त्रवल्लरीभ्यः
mantravallarībhyaḥ
|
Genitive |
मन्त्रवल्लर्याः
mantravallaryāḥ
|
मन्त्रवल्लर्योः
mantravallaryoḥ
|
मन्त्रवल्लरीणाम्
mantravallarīṇām
|
Locative |
मन्त्रवल्लर्याम्
mantravallaryām
|
मन्त्रवल्लर्योः
mantravallaryoḥ
|
मन्त्रवल्लरीषु
mantravallarīṣu
|