Sanskrit tools

Sanskrit declension


Declension of मन्त्रवादिन् mantravādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मन्त्रवादी mantravādī
मन्त्रवादिनौ mantravādinau
मन्त्रवादिनः mantravādinaḥ
Vocative मन्त्रवादिन् mantravādin
मन्त्रवादिनौ mantravādinau
मन्त्रवादिनः mantravādinaḥ
Accusative मन्त्रवादिनम् mantravādinam
मन्त्रवादिनौ mantravādinau
मन्त्रवादिनः mantravādinaḥ
Instrumental मन्त्रवादिना mantravādinā
मन्त्रवादिभ्याम् mantravādibhyām
मन्त्रवादिभिः mantravādibhiḥ
Dative मन्त्रवादिने mantravādine
मन्त्रवादिभ्याम् mantravādibhyām
मन्त्रवादिभ्यः mantravādibhyaḥ
Ablative मन्त्रवादिनः mantravādinaḥ
मन्त्रवादिभ्याम् mantravādibhyām
मन्त्रवादिभ्यः mantravādibhyaḥ
Genitive मन्त्रवादिनः mantravādinaḥ
मन्त्रवादिनोः mantravādinoḥ
मन्त्रवादिनाम् mantravādinām
Locative मन्त्रवादिनि mantravādini
मन्त्रवादिनोः mantravādinoḥ
मन्त्रवादिषु mantravādiṣu