Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रवादिन् mantravādin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo मन्त्रवादी mantravādī
मन्त्रवादिनौ mantravādinau
मन्त्रवादिनः mantravādinaḥ
Vocativo मन्त्रवादिन् mantravādin
मन्त्रवादिनौ mantravādinau
मन्त्रवादिनः mantravādinaḥ
Acusativo मन्त्रवादिनम् mantravādinam
मन्त्रवादिनौ mantravādinau
मन्त्रवादिनः mantravādinaḥ
Instrumental मन्त्रवादिना mantravādinā
मन्त्रवादिभ्याम् mantravādibhyām
मन्त्रवादिभिः mantravādibhiḥ
Dativo मन्त्रवादिने mantravādine
मन्त्रवादिभ्याम् mantravādibhyām
मन्त्रवादिभ्यः mantravādibhyaḥ
Ablativo मन्त्रवादिनः mantravādinaḥ
मन्त्रवादिभ्याम् mantravādibhyām
मन्त्रवादिभ्यः mantravādibhyaḥ
Genitivo मन्त्रवादिनः mantravādinaḥ
मन्त्रवादिनोः mantravādinoḥ
मन्त्रवादिनाम् mantravādinām
Locativo मन्त्रवादिनि mantravādini
मन्त्रवादिनोः mantravādinoḥ
मन्त्रवादिषु mantravādiṣu