| Singular | Dual | Plural |
Nominative |
मन्त्रविद्या
mantravidyā
|
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्याः
mantravidyāḥ
|
Vocative |
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्याः
mantravidyāḥ
|
Accusative |
मन्त्रविद्याम्
mantravidyām
|
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्याः
mantravidyāḥ
|
Instrumental |
मन्त्रविद्यया
mantravidyayā
|
मन्त्रविद्याभ्याम्
mantravidyābhyām
|
मन्त्रविद्याभिः
mantravidyābhiḥ
|
Dative |
मन्त्रविद्यायै
mantravidyāyai
|
मन्त्रविद्याभ्याम्
mantravidyābhyām
|
मन्त्रविद्याभ्यः
mantravidyābhyaḥ
|
Ablative |
मन्त्रविद्यायाः
mantravidyāyāḥ
|
मन्त्रविद्याभ्याम्
mantravidyābhyām
|
मन्त्रविद्याभ्यः
mantravidyābhyaḥ
|
Genitive |
मन्त्रविद्यायाः
mantravidyāyāḥ
|
मन्त्रविद्ययोः
mantravidyayoḥ
|
मन्त्रविद्यानाम्
mantravidyānām
|
Locative |
मन्त्रविद्यायाम्
mantravidyāyām
|
मन्त्रविद्ययोः
mantravidyayoḥ
|
मन्त्रविद्यासु
mantravidyāsu
|