Sanskrit tools

Sanskrit declension


Declension of मन्त्रविद्या mantravidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रविद्या mantravidyā
मन्त्रविद्ये mantravidye
मन्त्रविद्याः mantravidyāḥ
Vocative मन्त्रविद्ये mantravidye
मन्त्रविद्ये mantravidye
मन्त्रविद्याः mantravidyāḥ
Accusative मन्त्रविद्याम् mantravidyām
मन्त्रविद्ये mantravidye
मन्त्रविद्याः mantravidyāḥ
Instrumental मन्त्रविद्यया mantravidyayā
मन्त्रविद्याभ्याम् mantravidyābhyām
मन्त्रविद्याभिः mantravidyābhiḥ
Dative मन्त्रविद्यायै mantravidyāyai
मन्त्रविद्याभ्याम् mantravidyābhyām
मन्त्रविद्याभ्यः mantravidyābhyaḥ
Ablative मन्त्रविद्यायाः mantravidyāyāḥ
मन्त्रविद्याभ्याम् mantravidyābhyām
मन्त्रविद्याभ्यः mantravidyābhyaḥ
Genitive मन्त्रविद्यायाः mantravidyāyāḥ
मन्त्रविद्ययोः mantravidyayoḥ
मन्त्रविद्यानाम् mantravidyānām
Locative मन्त्रविद्यायाम् mantravidyāyām
मन्त्रविद्ययोः mantravidyayoḥ
मन्त्रविद्यासु mantravidyāsu