| Singular | Dual | Plural |
Nominativo |
मन्त्रविद्या
mantravidyā
|
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्याः
mantravidyāḥ
|
Vocativo |
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्याः
mantravidyāḥ
|
Acusativo |
मन्त्रविद्याम्
mantravidyām
|
मन्त्रविद्ये
mantravidye
|
मन्त्रविद्याः
mantravidyāḥ
|
Instrumental |
मन्त्रविद्यया
mantravidyayā
|
मन्त्रविद्याभ्याम्
mantravidyābhyām
|
मन्त्रविद्याभिः
mantravidyābhiḥ
|
Dativo |
मन्त्रविद्यायै
mantravidyāyai
|
मन्त्रविद्याभ्याम्
mantravidyābhyām
|
मन्त्रविद्याभ्यः
mantravidyābhyaḥ
|
Ablativo |
मन्त्रविद्यायाः
mantravidyāyāḥ
|
मन्त्रविद्याभ्याम्
mantravidyābhyām
|
मन्त्रविद्याभ्यः
mantravidyābhyaḥ
|
Genitivo |
मन्त्रविद्यायाः
mantravidyāyāḥ
|
मन्त्रविद्ययोः
mantravidyayoḥ
|
मन्त्रविद्यानाम्
mantravidyānām
|
Locativo |
मन्त्रविद्यायाम्
mantravidyāyām
|
मन्त्रविद्ययोः
mantravidyayoḥ
|
मन्त्रविद्यासु
mantravidyāsu
|