Sanskrit tools

Sanskrit declension


Declension of मन्त्रविभाग mantravibhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रविभागः mantravibhāgaḥ
मन्त्रविभागौ mantravibhāgau
मन्त्रविभागाः mantravibhāgāḥ
Vocative मन्त्रविभाग mantravibhāga
मन्त्रविभागौ mantravibhāgau
मन्त्रविभागाः mantravibhāgāḥ
Accusative मन्त्रविभागम् mantravibhāgam
मन्त्रविभागौ mantravibhāgau
मन्त्रविभागान् mantravibhāgān
Instrumental मन्त्रविभागेण mantravibhāgeṇa
मन्त्रविभागाभ्याम् mantravibhāgābhyām
मन्त्रविभागैः mantravibhāgaiḥ
Dative मन्त्रविभागाय mantravibhāgāya
मन्त्रविभागाभ्याम् mantravibhāgābhyām
मन्त्रविभागेभ्यः mantravibhāgebhyaḥ
Ablative मन्त्रविभागात् mantravibhāgāt
मन्त्रविभागाभ्याम् mantravibhāgābhyām
मन्त्रविभागेभ्यः mantravibhāgebhyaḥ
Genitive मन्त्रविभागस्य mantravibhāgasya
मन्त्रविभागयोः mantravibhāgayoḥ
मन्त्रविभागाणाम् mantravibhāgāṇām
Locative मन्त्रविभागे mantravibhāge
मन्त्रविभागयोः mantravibhāgayoḥ
मन्त्रविभागेषु mantravibhāgeṣu