| Singular | Dual | Plural |
Nominativo |
मन्त्रविभागः
mantravibhāgaḥ
|
मन्त्रविभागौ
mantravibhāgau
|
मन्त्रविभागाः
mantravibhāgāḥ
|
Vocativo |
मन्त्रविभाग
mantravibhāga
|
मन्त्रविभागौ
mantravibhāgau
|
मन्त्रविभागाः
mantravibhāgāḥ
|
Acusativo |
मन्त्रविभागम्
mantravibhāgam
|
मन्त्रविभागौ
mantravibhāgau
|
मन्त्रविभागान्
mantravibhāgān
|
Instrumental |
मन्त्रविभागेण
mantravibhāgeṇa
|
मन्त्रविभागाभ्याम्
mantravibhāgābhyām
|
मन्त्रविभागैः
mantravibhāgaiḥ
|
Dativo |
मन्त्रविभागाय
mantravibhāgāya
|
मन्त्रविभागाभ्याम्
mantravibhāgābhyām
|
मन्त्रविभागेभ्यः
mantravibhāgebhyaḥ
|
Ablativo |
मन्त्रविभागात्
mantravibhāgāt
|
मन्त्रविभागाभ्याम्
mantravibhāgābhyām
|
मन्त्रविभागेभ्यः
mantravibhāgebhyaḥ
|
Genitivo |
मन्त्रविभागस्य
mantravibhāgasya
|
मन्त्रविभागयोः
mantravibhāgayoḥ
|
मन्त्रविभागाणाम्
mantravibhāgāṇām
|
Locativo |
मन्त्रविभागे
mantravibhāge
|
मन्त्रविभागयोः
mantravibhāgayoḥ
|
मन्त्रविभागेषु
mantravibhāgeṣu
|