Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मन्त्रविभाग mantravibhāga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रविभागः mantravibhāgaḥ
मन्त्रविभागौ mantravibhāgau
मन्त्रविभागाः mantravibhāgāḥ
Vocativo मन्त्रविभाग mantravibhāga
मन्त्रविभागौ mantravibhāgau
मन्त्रविभागाः mantravibhāgāḥ
Acusativo मन्त्रविभागम् mantravibhāgam
मन्त्रविभागौ mantravibhāgau
मन्त्रविभागान् mantravibhāgān
Instrumental मन्त्रविभागेण mantravibhāgeṇa
मन्त्रविभागाभ्याम् mantravibhāgābhyām
मन्त्रविभागैः mantravibhāgaiḥ
Dativo मन्त्रविभागाय mantravibhāgāya
मन्त्रविभागाभ्याम् mantravibhāgābhyām
मन्त्रविभागेभ्यः mantravibhāgebhyaḥ
Ablativo मन्त्रविभागात् mantravibhāgāt
मन्त्रविभागाभ्याम् mantravibhāgābhyām
मन्त्रविभागेभ्यः mantravibhāgebhyaḥ
Genitivo मन्त्रविभागस्य mantravibhāgasya
मन्त्रविभागयोः mantravibhāgayoḥ
मन्त्रविभागाणाम् mantravibhāgāṇām
Locativo मन्त्रविभागे mantravibhāge
मन्त्रविभागयोः mantravibhāgayoḥ
मन्त्रविभागेषु mantravibhāgeṣu