Sanskrit tools

Sanskrit declension


Declension of मन्त्रसंस्कारकृत् mantrasaṁskārakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative मन्त्रसंस्कारकृत् mantrasaṁskārakṛt
मन्त्रसंस्कारकृतौ mantrasaṁskārakṛtau
मन्त्रसंस्कारकृतः mantrasaṁskārakṛtaḥ
Vocative मन्त्रसंस्कारकृत् mantrasaṁskārakṛt
मन्त्रसंस्कारकृतौ mantrasaṁskārakṛtau
मन्त्रसंस्कारकृतः mantrasaṁskārakṛtaḥ
Accusative मन्त्रसंस्कारकृतम् mantrasaṁskārakṛtam
मन्त्रसंस्कारकृतौ mantrasaṁskārakṛtau
मन्त्रसंस्कारकृतः mantrasaṁskārakṛtaḥ
Instrumental मन्त्रसंस्कारकृता mantrasaṁskārakṛtā
मन्त्रसंस्कारकृद्भ्याम् mantrasaṁskārakṛdbhyām
मन्त्रसंस्कारकृद्भिः mantrasaṁskārakṛdbhiḥ
Dative मन्त्रसंस्कारकृते mantrasaṁskārakṛte
मन्त्रसंस्कारकृद्भ्याम् mantrasaṁskārakṛdbhyām
मन्त्रसंस्कारकृद्भ्यः mantrasaṁskārakṛdbhyaḥ
Ablative मन्त्रसंस्कारकृतः mantrasaṁskārakṛtaḥ
मन्त्रसंस्कारकृद्भ्याम् mantrasaṁskārakṛdbhyām
मन्त्रसंस्कारकृद्भ्यः mantrasaṁskārakṛdbhyaḥ
Genitive मन्त्रसंस्कारकृतः mantrasaṁskārakṛtaḥ
मन्त्रसंस्कारकृतोः mantrasaṁskārakṛtoḥ
मन्त्रसंस्कारकृताम् mantrasaṁskārakṛtām
Locative मन्त्रसंस्कारकृति mantrasaṁskārakṛti
मन्त्रसंस्कारकृतोः mantrasaṁskārakṛtoḥ
मन्त्रसंस्कारकृत्सु mantrasaṁskārakṛtsu