| Singular | Dual | Plural |
Nominative |
मन्त्रसंस्कारकृत्
mantrasaṁskārakṛt
|
मन्त्रसंस्कारकृतौ
mantrasaṁskārakṛtau
|
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
Vocative |
मन्त्रसंस्कारकृत्
mantrasaṁskārakṛt
|
मन्त्रसंस्कारकृतौ
mantrasaṁskārakṛtau
|
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
Accusative |
मन्त्रसंस्कारकृतम्
mantrasaṁskārakṛtam
|
मन्त्रसंस्कारकृतौ
mantrasaṁskārakṛtau
|
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
Instrumental |
मन्त्रसंस्कारकृता
mantrasaṁskārakṛtā
|
मन्त्रसंस्कारकृद्भ्याम्
mantrasaṁskārakṛdbhyām
|
मन्त्रसंस्कारकृद्भिः
mantrasaṁskārakṛdbhiḥ
|
Dative |
मन्त्रसंस्कारकृते
mantrasaṁskārakṛte
|
मन्त्रसंस्कारकृद्भ्याम्
mantrasaṁskārakṛdbhyām
|
मन्त्रसंस्कारकृद्भ्यः
mantrasaṁskārakṛdbhyaḥ
|
Ablative |
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
मन्त्रसंस्कारकृद्भ्याम्
mantrasaṁskārakṛdbhyām
|
मन्त्रसंस्कारकृद्भ्यः
mantrasaṁskārakṛdbhyaḥ
|
Genitive |
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
मन्त्रसंस्कारकृतोः
mantrasaṁskārakṛtoḥ
|
मन्त्रसंस्कारकृताम्
mantrasaṁskārakṛtām
|
Locative |
मन्त्रसंस्कारकृति
mantrasaṁskārakṛti
|
मन्त्रसंस्कारकृतोः
mantrasaṁskārakṛtoḥ
|
मन्त्रसंस्कारकृत्सु
mantrasaṁskārakṛtsu
|