| Singular | Dual | Plural |
Nominativo |
मन्त्रसंस्कारकृत्
mantrasaṁskārakṛt
|
मन्त्रसंस्कारकृतौ
mantrasaṁskārakṛtau
|
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
Vocativo |
मन्त्रसंस्कारकृत्
mantrasaṁskārakṛt
|
मन्त्रसंस्कारकृतौ
mantrasaṁskārakṛtau
|
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
Acusativo |
मन्त्रसंस्कारकृतम्
mantrasaṁskārakṛtam
|
मन्त्रसंस्कारकृतौ
mantrasaṁskārakṛtau
|
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
Instrumental |
मन्त्रसंस्कारकृता
mantrasaṁskārakṛtā
|
मन्त्रसंस्कारकृद्भ्याम्
mantrasaṁskārakṛdbhyām
|
मन्त्रसंस्कारकृद्भिः
mantrasaṁskārakṛdbhiḥ
|
Dativo |
मन्त्रसंस्कारकृते
mantrasaṁskārakṛte
|
मन्त्रसंस्कारकृद्भ्याम्
mantrasaṁskārakṛdbhyām
|
मन्त्रसंस्कारकृद्भ्यः
mantrasaṁskārakṛdbhyaḥ
|
Ablativo |
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
मन्त्रसंस्कारकृद्भ्याम्
mantrasaṁskārakṛdbhyām
|
मन्त्रसंस्कारकृद्भ्यः
mantrasaṁskārakṛdbhyaḥ
|
Genitivo |
मन्त्रसंस्कारकृतः
mantrasaṁskārakṛtaḥ
|
मन्त्रसंस्कारकृतोः
mantrasaṁskārakṛtoḥ
|
मन्त्रसंस्कारकृताम्
mantrasaṁskārakṛtām
|
Locativo |
मन्त्रसंस्कारकृति
mantrasaṁskārakṛti
|
मन्त्रसंस्कारकृतोः
mantrasaṁskārakṛtoḥ
|
मन्त्रसंस्कारकृत्सु
mantrasaṁskārakṛtsu
|