Sanskrit tools

Sanskrit declension


Declension of मन्त्राङ्गनाटक mantrāṅganāṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्राङ्गनाटकम् mantrāṅganāṭakam
मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकानि mantrāṅganāṭakāni
Vocative मन्त्राङ्गनाटक mantrāṅganāṭaka
मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकानि mantrāṅganāṭakāni
Accusative मन्त्राङ्गनाटकम् mantrāṅganāṭakam
मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकानि mantrāṅganāṭakāni
Instrumental मन्त्राङ्गनाटकेन mantrāṅganāṭakena
मन्त्राङ्गनाटकाभ्याम् mantrāṅganāṭakābhyām
मन्त्राङ्गनाटकैः mantrāṅganāṭakaiḥ
Dative मन्त्राङ्गनाटकाय mantrāṅganāṭakāya
मन्त्राङ्गनाटकाभ्याम् mantrāṅganāṭakābhyām
मन्त्राङ्गनाटकेभ्यः mantrāṅganāṭakebhyaḥ
Ablative मन्त्राङ्गनाटकात् mantrāṅganāṭakāt
मन्त्राङ्गनाटकाभ्याम् mantrāṅganāṭakābhyām
मन्त्राङ्गनाटकेभ्यः mantrāṅganāṭakebhyaḥ
Genitive मन्त्राङ्गनाटकस्य mantrāṅganāṭakasya
मन्त्राङ्गनाटकयोः mantrāṅganāṭakayoḥ
मन्त्राङ्गनाटकानाम् mantrāṅganāṭakānām
Locative मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकयोः mantrāṅganāṭakayoḥ
मन्त्राङ्गनाटकेषु mantrāṅganāṭakeṣu