Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्राङ्गनाटक mantrāṅganāṭaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्राङ्गनाटकम् mantrāṅganāṭakam
मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकानि mantrāṅganāṭakāni
Vocativo मन्त्राङ्गनाटक mantrāṅganāṭaka
मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकानि mantrāṅganāṭakāni
Acusativo मन्त्राङ्गनाटकम् mantrāṅganāṭakam
मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकानि mantrāṅganāṭakāni
Instrumental मन्त्राङ्गनाटकेन mantrāṅganāṭakena
मन्त्राङ्गनाटकाभ्याम् mantrāṅganāṭakābhyām
मन्त्राङ्गनाटकैः mantrāṅganāṭakaiḥ
Dativo मन्त्राङ्गनाटकाय mantrāṅganāṭakāya
मन्त्राङ्गनाटकाभ्याम् mantrāṅganāṭakābhyām
मन्त्राङ्गनाटकेभ्यः mantrāṅganāṭakebhyaḥ
Ablativo मन्त्राङ्गनाटकात् mantrāṅganāṭakāt
मन्त्राङ्गनाटकाभ्याम् mantrāṅganāṭakābhyām
मन्त्राङ्गनाटकेभ्यः mantrāṅganāṭakebhyaḥ
Genitivo मन्त्राङ्गनाटकस्य mantrāṅganāṭakasya
मन्त्राङ्गनाटकयोः mantrāṅganāṭakayoḥ
मन्त्राङ्गनाटकानाम् mantrāṅganāṭakānām
Locativo मन्त्राङ्गनाटके mantrāṅganāṭake
मन्त्राङ्गनाटकयोः mantrāṅganāṭakayoḥ
मन्त्राङ्गनाटकेषु mantrāṅganāṭakeṣu