Sanskrit tools

Sanskrit declension


Declension of मन्त्राधिराज mantrādhirāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्राधिराजः mantrādhirājaḥ
मन्त्राधिराजौ mantrādhirājau
मन्त्राधिराजाः mantrādhirājāḥ
Vocative मन्त्राधिराज mantrādhirāja
मन्त्राधिराजौ mantrādhirājau
मन्त्राधिराजाः mantrādhirājāḥ
Accusative मन्त्राधिराजम् mantrādhirājam
मन्त्राधिराजौ mantrādhirājau
मन्त्राधिराजान् mantrādhirājān
Instrumental मन्त्राधिराजेन mantrādhirājena
मन्त्राधिराजाभ्याम् mantrādhirājābhyām
मन्त्राधिराजैः mantrādhirājaiḥ
Dative मन्त्राधिराजाय mantrādhirājāya
मन्त्राधिराजाभ्याम् mantrādhirājābhyām
मन्त्राधिराजेभ्यः mantrādhirājebhyaḥ
Ablative मन्त्राधिराजात् mantrādhirājāt
मन्त्राधिराजाभ्याम् mantrādhirājābhyām
मन्त्राधिराजेभ्यः mantrādhirājebhyaḥ
Genitive मन्त्राधिराजस्य mantrādhirājasya
मन्त्राधिराजयोः mantrādhirājayoḥ
मन्त्राधिराजानाम् mantrādhirājānām
Locative मन्त्राधिराजे mantrādhirāje
मन्त्राधिराजयोः mantrādhirājayoḥ
मन्त्राधिराजेषु mantrādhirājeṣu