| Singular | Dual | Plural |
Nominativo |
मन्त्राधिराजः
mantrādhirājaḥ
|
मन्त्राधिराजौ
mantrādhirājau
|
मन्त्राधिराजाः
mantrādhirājāḥ
|
Vocativo |
मन्त्राधिराज
mantrādhirāja
|
मन्त्राधिराजौ
mantrādhirājau
|
मन्त्राधिराजाः
mantrādhirājāḥ
|
Acusativo |
मन्त्राधिराजम्
mantrādhirājam
|
मन्त्राधिराजौ
mantrādhirājau
|
मन्त्राधिराजान्
mantrādhirājān
|
Instrumental |
मन्त्राधिराजेन
mantrādhirājena
|
मन्त्राधिराजाभ्याम्
mantrādhirājābhyām
|
मन्त्राधिराजैः
mantrādhirājaiḥ
|
Dativo |
मन्त्राधिराजाय
mantrādhirājāya
|
मन्त्राधिराजाभ्याम्
mantrādhirājābhyām
|
मन्त्राधिराजेभ्यः
mantrādhirājebhyaḥ
|
Ablativo |
मन्त्राधिराजात्
mantrādhirājāt
|
मन्त्राधिराजाभ्याम्
mantrādhirājābhyām
|
मन्त्राधिराजेभ्यः
mantrādhirājebhyaḥ
|
Genitivo |
मन्त्राधिराजस्य
mantrādhirājasya
|
मन्त्राधिराजयोः
mantrādhirājayoḥ
|
मन्त्राधिराजानाम्
mantrādhirājānām
|
Locativo |
मन्त्राधिराजे
mantrādhirāje
|
मन्त्राधिराजयोः
mantrādhirājayoḥ
|
मन्त्राधिराजेषु
mantrādhirājeṣu
|