| Singular | Dual | Plural |
Nominative |
मन्त्राराधनम्
mantrārādhanam
|
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनानि
mantrārādhanāni
|
Vocative |
मन्त्राराधन
mantrārādhana
|
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनानि
mantrārādhanāni
|
Accusative |
मन्त्राराधनम्
mantrārādhanam
|
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनानि
mantrārādhanāni
|
Instrumental |
मन्त्राराधनेन
mantrārādhanena
|
मन्त्राराधनाभ्याम्
mantrārādhanābhyām
|
मन्त्राराधनैः
mantrārādhanaiḥ
|
Dative |
मन्त्राराधनाय
mantrārādhanāya
|
मन्त्राराधनाभ्याम्
mantrārādhanābhyām
|
मन्त्राराधनेभ्यः
mantrārādhanebhyaḥ
|
Ablative |
मन्त्राराधनात्
mantrārādhanāt
|
मन्त्राराधनाभ्याम्
mantrārādhanābhyām
|
मन्त्राराधनेभ्यः
mantrārādhanebhyaḥ
|
Genitive |
मन्त्राराधनस्य
mantrārādhanasya
|
मन्त्राराधनयोः
mantrārādhanayoḥ
|
मन्त्राराधनानाम्
mantrārādhanānām
|
Locative |
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनयोः
mantrārādhanayoḥ
|
मन्त्राराधनेषु
mantrārādhaneṣu
|