Sanskrit tools

Sanskrit declension


Declension of मन्त्राराधन mantrārādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्राराधनम् mantrārādhanam
मन्त्राराधने mantrārādhane
मन्त्राराधनानि mantrārādhanāni
Vocative मन्त्राराधन mantrārādhana
मन्त्राराधने mantrārādhane
मन्त्राराधनानि mantrārādhanāni
Accusative मन्त्राराधनम् mantrārādhanam
मन्त्राराधने mantrārādhane
मन्त्राराधनानि mantrārādhanāni
Instrumental मन्त्राराधनेन mantrārādhanena
मन्त्राराधनाभ्याम् mantrārādhanābhyām
मन्त्राराधनैः mantrārādhanaiḥ
Dative मन्त्राराधनाय mantrārādhanāya
मन्त्राराधनाभ्याम् mantrārādhanābhyām
मन्त्राराधनेभ्यः mantrārādhanebhyaḥ
Ablative मन्त्राराधनात् mantrārādhanāt
मन्त्राराधनाभ्याम् mantrārādhanābhyām
मन्त्राराधनेभ्यः mantrārādhanebhyaḥ
Genitive मन्त्राराधनस्य mantrārādhanasya
मन्त्राराधनयोः mantrārādhanayoḥ
मन्त्राराधनानाम् mantrārādhanānām
Locative मन्त्राराधने mantrārādhane
मन्त्राराधनयोः mantrārādhanayoḥ
मन्त्राराधनेषु mantrārādhaneṣu