Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्राराधन mantrārādhana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्राराधनम् mantrārādhanam
मन्त्राराधने mantrārādhane
मन्त्राराधनानि mantrārādhanāni
Vocativo मन्त्राराधन mantrārādhana
मन्त्राराधने mantrārādhane
मन्त्राराधनानि mantrārādhanāni
Acusativo मन्त्राराधनम् mantrārādhanam
मन्त्राराधने mantrārādhane
मन्त्राराधनानि mantrārādhanāni
Instrumental मन्त्राराधनेन mantrārādhanena
मन्त्राराधनाभ्याम् mantrārādhanābhyām
मन्त्राराधनैः mantrārādhanaiḥ
Dativo मन्त्राराधनाय mantrārādhanāya
मन्त्राराधनाभ्याम् mantrārādhanābhyām
मन्त्राराधनेभ्यः mantrārādhanebhyaḥ
Ablativo मन्त्राराधनात् mantrārādhanāt
मन्त्राराधनाभ्याम् mantrārādhanābhyām
मन्त्राराधनेभ्यः mantrārādhanebhyaḥ
Genitivo मन्त्राराधनस्य mantrārādhanasya
मन्त्राराधनयोः mantrārādhanayoḥ
मन्त्राराधनानाम् mantrārādhanānām
Locativo मन्त्राराधने mantrārādhane
मन्त्राराधनयोः mantrārādhanayoḥ
मन्त्राराधनेषु mantrārādhaneṣu