| Singular | Dual | Plural |
Nominativo |
मन्त्राराधनम्
mantrārādhanam
|
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनानि
mantrārādhanāni
|
Vocativo |
मन्त्राराधन
mantrārādhana
|
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनानि
mantrārādhanāni
|
Acusativo |
मन्त्राराधनम्
mantrārādhanam
|
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनानि
mantrārādhanāni
|
Instrumental |
मन्त्राराधनेन
mantrārādhanena
|
मन्त्राराधनाभ्याम्
mantrārādhanābhyām
|
मन्त्राराधनैः
mantrārādhanaiḥ
|
Dativo |
मन्त्राराधनाय
mantrārādhanāya
|
मन्त्राराधनाभ्याम्
mantrārādhanābhyām
|
मन्त्राराधनेभ्यः
mantrārādhanebhyaḥ
|
Ablativo |
मन्त्राराधनात्
mantrārādhanāt
|
मन्त्राराधनाभ्याम्
mantrārādhanābhyām
|
मन्त्राराधनेभ्यः
mantrārādhanebhyaḥ
|
Genitivo |
मन्त्राराधनस्य
mantrārādhanasya
|
मन्त्राराधनयोः
mantrārādhanayoḥ
|
मन्त्राराधनानाम्
mantrārādhanānām
|
Locativo |
मन्त्राराधने
mantrārādhane
|
मन्त्राराधनयोः
mantrārādhanayoḥ
|
मन्त्राराधनेषु
mantrārādhaneṣu
|