Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्णव mantrārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रार्णवः mantrārṇavaḥ
मन्त्रार्णवौ mantrārṇavau
मन्त्रार्णवाः mantrārṇavāḥ
Vocative मन्त्रार्णव mantrārṇava
मन्त्रार्णवौ mantrārṇavau
मन्त्रार्णवाः mantrārṇavāḥ
Accusative मन्त्रार्णवम् mantrārṇavam
मन्त्रार्णवौ mantrārṇavau
मन्त्रार्णवान् mantrārṇavān
Instrumental मन्त्रार्णवेन mantrārṇavena
मन्त्रार्णवाभ्याम् mantrārṇavābhyām
मन्त्रार्णवैः mantrārṇavaiḥ
Dative मन्त्रार्णवाय mantrārṇavāya
मन्त्रार्णवाभ्याम् mantrārṇavābhyām
मन्त्रार्णवेभ्यः mantrārṇavebhyaḥ
Ablative मन्त्रार्णवात् mantrārṇavāt
मन्त्रार्णवाभ्याम् mantrārṇavābhyām
मन्त्रार्णवेभ्यः mantrārṇavebhyaḥ
Genitive मन्त्रार्णवस्य mantrārṇavasya
मन्त्रार्णवयोः mantrārṇavayoḥ
मन्त्रार्णवानाम् mantrārṇavānām
Locative मन्त्रार्णवे mantrārṇave
मन्त्रार्णवयोः mantrārṇavayoḥ
मन्त्रार्णवेषु mantrārṇaveṣu