Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रार्णव mantrārṇava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रार्णवः mantrārṇavaḥ
मन्त्रार्णवौ mantrārṇavau
मन्त्रार्णवाः mantrārṇavāḥ
Vocativo मन्त्रार्णव mantrārṇava
मन्त्रार्णवौ mantrārṇavau
मन्त्रार्णवाः mantrārṇavāḥ
Acusativo मन्त्रार्णवम् mantrārṇavam
मन्त्रार्णवौ mantrārṇavau
मन्त्रार्णवान् mantrārṇavān
Instrumental मन्त्रार्णवेन mantrārṇavena
मन्त्रार्णवाभ्याम् mantrārṇavābhyām
मन्त्रार्णवैः mantrārṇavaiḥ
Dativo मन्त्रार्णवाय mantrārṇavāya
मन्त्रार्णवाभ्याम् mantrārṇavābhyām
मन्त्रार्णवेभ्यः mantrārṇavebhyaḥ
Ablativo मन्त्रार्णवात् mantrārṇavāt
मन्त्रार्णवाभ्याम् mantrārṇavābhyām
मन्त्रार्णवेभ्यः mantrārṇavebhyaḥ
Genitivo मन्त्रार्णवस्य mantrārṇavasya
मन्त्रार्णवयोः mantrārṇavayoḥ
मन्त्रार्णवानाम् mantrārṇavānām
Locativo मन्त्रार्णवे mantrārṇave
मन्त्रार्णवयोः mantrārṇavayoḥ
मन्त्रार्णवेषु mantrārṇaveṣu