Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्थकौमुदी mantrārthakaumudī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रार्थकौमुदी mantrārthakaumudī
मन्त्रार्थकौमुद्यौ mantrārthakaumudyau
मन्त्रार्थकौमुद्यः mantrārthakaumudyaḥ
Vocative मन्त्रार्थकौमुदि mantrārthakaumudi
मन्त्रार्थकौमुद्यौ mantrārthakaumudyau
मन्त्रार्थकौमुद्यः mantrārthakaumudyaḥ
Accusative मन्त्रार्थकौमुदीम् mantrārthakaumudīm
मन्त्रार्थकौमुद्यौ mantrārthakaumudyau
मन्त्रार्थकौमुदीः mantrārthakaumudīḥ
Instrumental मन्त्रार्थकौमुद्या mantrārthakaumudyā
मन्त्रार्थकौमुदीभ्याम् mantrārthakaumudībhyām
मन्त्रार्थकौमुदीभिः mantrārthakaumudībhiḥ
Dative मन्त्रार्थकौमुद्यै mantrārthakaumudyai
मन्त्रार्थकौमुदीभ्याम् mantrārthakaumudībhyām
मन्त्रार्थकौमुदीभ्यः mantrārthakaumudībhyaḥ
Ablative मन्त्रार्थकौमुद्याः mantrārthakaumudyāḥ
मन्त्रार्थकौमुदीभ्याम् mantrārthakaumudībhyām
मन्त्रार्थकौमुदीभ्यः mantrārthakaumudībhyaḥ
Genitive मन्त्रार्थकौमुद्याः mantrārthakaumudyāḥ
मन्त्रार्थकौमुद्योः mantrārthakaumudyoḥ
मन्त्रार्थकौमुदीनाम् mantrārthakaumudīnām
Locative मन्त्रार्थकौमुद्याम् mantrārthakaumudyām
मन्त्रार्थकौमुद्योः mantrārthakaumudyoḥ
मन्त्रार्थकौमुदीषु mantrārthakaumudīṣu