Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्थादीप mantrārthādīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रार्थादीपः mantrārthādīpaḥ
मन्त्रार्थादीपौ mantrārthādīpau
मन्त्रार्थादीपाः mantrārthādīpāḥ
Vocative मन्त्रार्थादीप mantrārthādīpa
मन्त्रार्थादीपौ mantrārthādīpau
मन्त्रार्थादीपाः mantrārthādīpāḥ
Accusative मन्त्रार्थादीपम् mantrārthādīpam
मन्त्रार्थादीपौ mantrārthādīpau
मन्त्रार्थादीपान् mantrārthādīpān
Instrumental मन्त्रार्थादीपेन mantrārthādīpena
मन्त्रार्थादीपाभ्याम् mantrārthādīpābhyām
मन्त्रार्थादीपैः mantrārthādīpaiḥ
Dative मन्त्रार्थादीपाय mantrārthādīpāya
मन्त्रार्थादीपाभ्याम् mantrārthādīpābhyām
मन्त्रार्थादीपेभ्यः mantrārthādīpebhyaḥ
Ablative मन्त्रार्थादीपात् mantrārthādīpāt
मन्त्रार्थादीपाभ्याम् mantrārthādīpābhyām
मन्त्रार्थादीपेभ्यः mantrārthādīpebhyaḥ
Genitive मन्त्रार्थादीपस्य mantrārthādīpasya
मन्त्रार्थादीपयोः mantrārthādīpayoḥ
मन्त्रार्थादीपानाम् mantrārthādīpānām
Locative मन्त्रार्थादीपे mantrārthādīpe
मन्त्रार्थादीपयोः mantrārthādīpayoḥ
मन्त्रार्थादीपेषु mantrārthādīpeṣu