| Singular | Dual | Plural |
Nominative |
मन्त्रार्थादीपः
mantrārthādīpaḥ
|
मन्त्रार्थादीपौ
mantrārthādīpau
|
मन्त्रार्थादीपाः
mantrārthādīpāḥ
|
Vocative |
मन्त्रार्थादीप
mantrārthādīpa
|
मन्त्रार्थादीपौ
mantrārthādīpau
|
मन्त्रार्थादीपाः
mantrārthādīpāḥ
|
Accusative |
मन्त्रार्थादीपम्
mantrārthādīpam
|
मन्त्रार्थादीपौ
mantrārthādīpau
|
मन्त्रार्थादीपान्
mantrārthādīpān
|
Instrumental |
मन्त्रार्थादीपेन
mantrārthādīpena
|
मन्त्रार्थादीपाभ्याम्
mantrārthādīpābhyām
|
मन्त्रार्थादीपैः
mantrārthādīpaiḥ
|
Dative |
मन्त्रार्थादीपाय
mantrārthādīpāya
|
मन्त्रार्थादीपाभ्याम्
mantrārthādīpābhyām
|
मन्त्रार्थादीपेभ्यः
mantrārthādīpebhyaḥ
|
Ablative |
मन्त्रार्थादीपात्
mantrārthādīpāt
|
मन्त्रार्थादीपाभ्याम्
mantrārthādīpābhyām
|
मन्त्रार्थादीपेभ्यः
mantrārthādīpebhyaḥ
|
Genitive |
मन्त्रार्थादीपस्य
mantrārthādīpasya
|
मन्त्रार्थादीपयोः
mantrārthādīpayoḥ
|
मन्त्रार्थादीपानाम्
mantrārthādīpānām
|
Locative |
मन्त्रार्थादीपे
mantrārthādīpe
|
मन्त्रार्थादीपयोः
mantrārthādīpayoḥ
|
मन्त्रार्थादीपेषु
mantrārthādīpeṣu
|