| Singular | Dual | Plural |
Nominativo |
मन्त्रार्थादीपः
mantrārthādīpaḥ
|
मन्त्रार्थादीपौ
mantrārthādīpau
|
मन्त्रार्थादीपाः
mantrārthādīpāḥ
|
Vocativo |
मन्त्रार्थादीप
mantrārthādīpa
|
मन्त्रार्थादीपौ
mantrārthādīpau
|
मन्त्रार्थादीपाः
mantrārthādīpāḥ
|
Acusativo |
मन्त्रार्थादीपम्
mantrārthādīpam
|
मन्त्रार्थादीपौ
mantrārthādīpau
|
मन्त्रार्थादीपान्
mantrārthādīpān
|
Instrumental |
मन्त्रार्थादीपेन
mantrārthādīpena
|
मन्त्रार्थादीपाभ्याम्
mantrārthādīpābhyām
|
मन्त्रार्थादीपैः
mantrārthādīpaiḥ
|
Dativo |
मन्त्रार्थादीपाय
mantrārthādīpāya
|
मन्त्रार्थादीपाभ्याम्
mantrārthādīpābhyām
|
मन्त्रार्थादीपेभ्यः
mantrārthādīpebhyaḥ
|
Ablativo |
मन्त्रार्थादीपात्
mantrārthādīpāt
|
मन्त्रार्थादीपाभ्याम्
mantrārthādīpābhyām
|
मन्त्रार्थादीपेभ्यः
mantrārthādīpebhyaḥ
|
Genitivo |
मन्त्रार्थादीपस्य
mantrārthādīpasya
|
मन्त्रार्थादीपयोः
mantrārthādīpayoḥ
|
मन्त्रार्थादीपानाम्
mantrārthādīpānām
|
Locativo |
मन्त्रार्थादीपे
mantrārthādīpe
|
मन्त्रार्थादीपयोः
mantrārthādīpayoḥ
|
मन्त्रार्थादीपेषु
mantrārthādīpeṣu
|