Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्थामञ्जरी mantrārthāmañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रार्थामञ्जरी mantrārthāmañjarī
मन्त्रार्थामञ्जर्यौ mantrārthāmañjaryau
मन्त्रार्थामञ्जर्यः mantrārthāmañjaryaḥ
Vocative मन्त्रार्थामञ्जरि mantrārthāmañjari
मन्त्रार्थामञ्जर्यौ mantrārthāmañjaryau
मन्त्रार्थामञ्जर्यः mantrārthāmañjaryaḥ
Accusative मन्त्रार्थामञ्जरीम् mantrārthāmañjarīm
मन्त्रार्थामञ्जर्यौ mantrārthāmañjaryau
मन्त्रार्थामञ्जरीः mantrārthāmañjarīḥ
Instrumental मन्त्रार्थामञ्जर्या mantrārthāmañjaryā
मन्त्रार्थामञ्जरीभ्याम् mantrārthāmañjarībhyām
मन्त्रार्थामञ्जरीभिः mantrārthāmañjarībhiḥ
Dative मन्त्रार्थामञ्जर्यै mantrārthāmañjaryai
मन्त्रार्थामञ्जरीभ्याम् mantrārthāmañjarībhyām
मन्त्रार्थामञ्जरीभ्यः mantrārthāmañjarībhyaḥ
Ablative मन्त्रार्थामञ्जर्याः mantrārthāmañjaryāḥ
मन्त्रार्थामञ्जरीभ्याम् mantrārthāmañjarībhyām
मन्त्रार्थामञ्जरीभ्यः mantrārthāmañjarībhyaḥ
Genitive मन्त्रार्थामञ्जर्याः mantrārthāmañjaryāḥ
मन्त्रार्थामञ्जर्योः mantrārthāmañjaryoḥ
मन्त्रार्थामञ्जरीणाम् mantrārthāmañjarīṇām
Locative मन्त्रार्थामञ्जर्याम् mantrārthāmañjaryām
मन्त्रार्थामञ्जर्योः mantrārthāmañjaryoḥ
मन्त्रार्थामञ्जरीषु mantrārthāmañjarīṣu