Sanskrit tools

Sanskrit declension


Declension of मन्त्रावली mantrāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रावली mantrāvalī
मन्त्रावल्यौ mantrāvalyau
मन्त्रावल्यः mantrāvalyaḥ
Vocative मन्त्रावलि mantrāvali
मन्त्रावल्यौ mantrāvalyau
मन्त्रावल्यः mantrāvalyaḥ
Accusative मन्त्रावलीम् mantrāvalīm
मन्त्रावल्यौ mantrāvalyau
मन्त्रावलीः mantrāvalīḥ
Instrumental मन्त्रावल्या mantrāvalyā
मन्त्रावलीभ्याम् mantrāvalībhyām
मन्त्रावलीभिः mantrāvalībhiḥ
Dative मन्त्रावल्यै mantrāvalyai
मन्त्रावलीभ्याम् mantrāvalībhyām
मन्त्रावलीभ्यः mantrāvalībhyaḥ
Ablative मन्त्रावल्याः mantrāvalyāḥ
मन्त्रावलीभ्याम् mantrāvalībhyām
मन्त्रावलीभ्यः mantrāvalībhyaḥ
Genitive मन्त्रावल्याः mantrāvalyāḥ
मन्त्रावल्योः mantrāvalyoḥ
मन्त्रावलीनाम् mantrāvalīnām
Locative मन्त्रावल्याम् mantrāvalyām
मन्त्रावल्योः mantrāvalyoḥ
मन्त्रावलीषु mantrāvalīṣu