Sanskrit tools

Sanskrit declension


Declension of मन्त्रोद्धारविधि mantroddhāravidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रोद्धारविधिः mantroddhāravidhiḥ
मन्त्रोद्धारविधी mantroddhāravidhī
मन्त्रोद्धारविधयः mantroddhāravidhayaḥ
Vocative मन्त्रोद्धारविधे mantroddhāravidhe
मन्त्रोद्धारविधी mantroddhāravidhī
मन्त्रोद्धारविधयः mantroddhāravidhayaḥ
Accusative मन्त्रोद्धारविधिम् mantroddhāravidhim
मन्त्रोद्धारविधी mantroddhāravidhī
मन्त्रोद्धारविधीन् mantroddhāravidhīn
Instrumental मन्त्रोद्धारविधिना mantroddhāravidhinā
मन्त्रोद्धारविधिभ्याम् mantroddhāravidhibhyām
मन्त्रोद्धारविधिभिः mantroddhāravidhibhiḥ
Dative मन्त्रोद्धारविधये mantroddhāravidhaye
मन्त्रोद्धारविधिभ्याम् mantroddhāravidhibhyām
मन्त्रोद्धारविधिभ्यः mantroddhāravidhibhyaḥ
Ablative मन्त्रोद्धारविधेः mantroddhāravidheḥ
मन्त्रोद्धारविधिभ्याम् mantroddhāravidhibhyām
मन्त्रोद्धारविधिभ्यः mantroddhāravidhibhyaḥ
Genitive मन्त्रोद्धारविधेः mantroddhāravidheḥ
मन्त्रोद्धारविध्योः mantroddhāravidhyoḥ
मन्त्रोद्धारविधीनाम् mantroddhāravidhīnām
Locative मन्त्रोद्धारविधौ mantroddhāravidhau
मन्त्रोद्धारविध्योः mantroddhāravidhyoḥ
मन्त्रोद्धारविधिषु mantroddhāravidhiṣu