| Singular | Dual | Plural |
Nominativo |
मन्त्रोद्धारविधिः
mantroddhāravidhiḥ
|
मन्त्रोद्धारविधी
mantroddhāravidhī
|
मन्त्रोद्धारविधयः
mantroddhāravidhayaḥ
|
Vocativo |
मन्त्रोद्धारविधे
mantroddhāravidhe
|
मन्त्रोद्धारविधी
mantroddhāravidhī
|
मन्त्रोद्धारविधयः
mantroddhāravidhayaḥ
|
Acusativo |
मन्त्रोद्धारविधिम्
mantroddhāravidhim
|
मन्त्रोद्धारविधी
mantroddhāravidhī
|
मन्त्रोद्धारविधीन्
mantroddhāravidhīn
|
Instrumental |
मन्त्रोद्धारविधिना
mantroddhāravidhinā
|
मन्त्रोद्धारविधिभ्याम्
mantroddhāravidhibhyām
|
मन्त्रोद्धारविधिभिः
mantroddhāravidhibhiḥ
|
Dativo |
मन्त्रोद्धारविधये
mantroddhāravidhaye
|
मन्त्रोद्धारविधिभ्याम्
mantroddhāravidhibhyām
|
मन्त्रोद्धारविधिभ्यः
mantroddhāravidhibhyaḥ
|
Ablativo |
मन्त्रोद्धारविधेः
mantroddhāravidheḥ
|
मन्त्रोद्धारविधिभ्याम्
mantroddhāravidhibhyām
|
मन्त्रोद्धारविधिभ्यः
mantroddhāravidhibhyaḥ
|
Genitivo |
मन्त्रोद्धारविधेः
mantroddhāravidheḥ
|
मन्त्रोद्धारविध्योः
mantroddhāravidhyoḥ
|
मन्त्रोद्धारविधीनाम्
mantroddhāravidhīnām
|
Locativo |
मन्त्रोद्धारविधौ
mantroddhāravidhau
|
मन्त्रोद्धारविध्योः
mantroddhāravidhyoḥ
|
मन्त्रोद्धारविधिषु
mantroddhāravidhiṣu
|