Sanskrit tools

Sanskrit declension


Declension of मन्त्रणार्हीय mantraṇārhīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रणार्हीयम् mantraṇārhīyam
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाणि mantraṇārhīyāṇi
Vocative मन्त्रणार्हीय mantraṇārhīya
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाणि mantraṇārhīyāṇi
Accusative मन्त्रणार्हीयम् mantraṇārhīyam
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाणि mantraṇārhīyāṇi
Instrumental मन्त्रणार्हीयेण mantraṇārhīyeṇa
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयैः mantraṇārhīyaiḥ
Dative मन्त्रणार्हीयाय mantraṇārhīyāya
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयेभ्यः mantraṇārhīyebhyaḥ
Ablative मन्त्रणार्हीयात् mantraṇārhīyāt
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयेभ्यः mantraṇārhīyebhyaḥ
Genitive मन्त्रणार्हीयस्य mantraṇārhīyasya
मन्त्रणार्हीययोः mantraṇārhīyayoḥ
मन्त्रणार्हीयाणाम् mantraṇārhīyāṇām
Locative मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीययोः mantraṇārhīyayoḥ
मन्त्रणार्हीयेषु mantraṇārhīyeṣu