Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मन्त्रणार्हीय mantraṇārhīya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रणार्हीयम् mantraṇārhīyam
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाणि mantraṇārhīyāṇi
Vocativo मन्त्रणार्हीय mantraṇārhīya
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाणि mantraṇārhīyāṇi
Acusativo मन्त्रणार्हीयम् mantraṇārhīyam
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाणि mantraṇārhīyāṇi
Instrumental मन्त्रणार्हीयेण mantraṇārhīyeṇa
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयैः mantraṇārhīyaiḥ
Dativo मन्त्रणार्हीयाय mantraṇārhīyāya
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयेभ्यः mantraṇārhīyebhyaḥ
Ablativo मन्त्रणार्हीयात् mantraṇārhīyāt
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयेभ्यः mantraṇārhīyebhyaḥ
Genitivo मन्त्रणार्हीयस्य mantraṇārhīyasya
मन्त्रणार्हीययोः mantraṇārhīyayoḥ
मन्त्रणार्हीयाणाम् mantraṇārhīyāṇām
Locativo मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीययोः mantraṇārhīyayoḥ
मन्त्रणार्हीयेषु mantraṇārhīyeṣu