| Singular | Dual | Plural |
Nominative |
मन्मसाधनम्
manmasādhanam
|
मन्मसाधने
manmasādhane
|
मन्मसाधनानि
manmasādhanāni
|
Vocative |
मन्मसाधन
manmasādhana
|
मन्मसाधने
manmasādhane
|
मन्मसाधनानि
manmasādhanāni
|
Accusative |
मन्मसाधनम्
manmasādhanam
|
मन्मसाधने
manmasādhane
|
मन्मसाधनानि
manmasādhanāni
|
Instrumental |
मन्मसाधनेन
manmasādhanena
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनैः
manmasādhanaiḥ
|
Dative |
मन्मसाधनाय
manmasādhanāya
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनेभ्यः
manmasādhanebhyaḥ
|
Ablative |
मन्मसाधनात्
manmasādhanāt
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनेभ्यः
manmasādhanebhyaḥ
|
Genitive |
मन्मसाधनस्य
manmasādhanasya
|
मन्मसाधनयोः
manmasādhanayoḥ
|
मन्मसाधनानाम्
manmasādhanānām
|
Locative |
मन्मसाधने
manmasādhane
|
मन्मसाधनयोः
manmasādhanayoḥ
|
मन्मसाधनेषु
manmasādhaneṣu
|