| Singular | Dual | Plural |
Nominativo |
मन्मसाधनम्
manmasādhanam
|
मन्मसाधने
manmasādhane
|
मन्मसाधनानि
manmasādhanāni
|
Vocativo |
मन्मसाधन
manmasādhana
|
मन्मसाधने
manmasādhane
|
मन्मसाधनानि
manmasādhanāni
|
Acusativo |
मन्मसाधनम्
manmasādhanam
|
मन्मसाधने
manmasādhane
|
मन्मसाधनानि
manmasādhanāni
|
Instrumental |
मन्मसाधनेन
manmasādhanena
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनैः
manmasādhanaiḥ
|
Dativo |
मन्मसाधनाय
manmasādhanāya
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनेभ्यः
manmasādhanebhyaḥ
|
Ablativo |
मन्मसाधनात्
manmasādhanāt
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनेभ्यः
manmasādhanebhyaḥ
|
Genitivo |
मन्मसाधनस्य
manmasādhanasya
|
मन्मसाधनयोः
manmasādhanayoḥ
|
मन्मसाधनानाम्
manmasādhanānām
|
Locativo |
मन्मसाधने
manmasādhane
|
मन्मसाधनयोः
manmasādhanayoḥ
|
मन्मसाधनेषु
manmasādhaneṣu
|