Sanskrit tools

Sanskrit declension


Declension of मन्युसूक्तविधान manyusūktavidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्युसूक्तविधानम् manyusūktavidhānam
मन्युसूक्तविधाने manyusūktavidhāne
मन्युसूक्तविधानानि manyusūktavidhānāni
Vocative मन्युसूक्तविधान manyusūktavidhāna
मन्युसूक्तविधाने manyusūktavidhāne
मन्युसूक्तविधानानि manyusūktavidhānāni
Accusative मन्युसूक्तविधानम् manyusūktavidhānam
मन्युसूक्तविधाने manyusūktavidhāne
मन्युसूक्तविधानानि manyusūktavidhānāni
Instrumental मन्युसूक्तविधानेन manyusūktavidhānena
मन्युसूक्तविधानाभ्याम् manyusūktavidhānābhyām
मन्युसूक्तविधानैः manyusūktavidhānaiḥ
Dative मन्युसूक्तविधानाय manyusūktavidhānāya
मन्युसूक्तविधानाभ्याम् manyusūktavidhānābhyām
मन्युसूक्तविधानेभ्यः manyusūktavidhānebhyaḥ
Ablative मन्युसूक्तविधानात् manyusūktavidhānāt
मन्युसूक्तविधानाभ्याम् manyusūktavidhānābhyām
मन्युसूक्तविधानेभ्यः manyusūktavidhānebhyaḥ
Genitive मन्युसूक्तविधानस्य manyusūktavidhānasya
मन्युसूक्तविधानयोः manyusūktavidhānayoḥ
मन्युसूक्तविधानानाम् manyusūktavidhānānām
Locative मन्युसूक्तविधाने manyusūktavidhāne
मन्युसूक्तविधानयोः manyusūktavidhānayoḥ
मन्युसूक्तविधानेषु manyusūktavidhāneṣu