| Singular | Dual | Plural |
Nominativo |
मन्युसूक्तविधानम्
manyusūktavidhānam
|
मन्युसूक्तविधाने
manyusūktavidhāne
|
मन्युसूक्तविधानानि
manyusūktavidhānāni
|
Vocativo |
मन्युसूक्तविधान
manyusūktavidhāna
|
मन्युसूक्तविधाने
manyusūktavidhāne
|
मन्युसूक्तविधानानि
manyusūktavidhānāni
|
Acusativo |
मन्युसूक्तविधानम्
manyusūktavidhānam
|
मन्युसूक्तविधाने
manyusūktavidhāne
|
मन्युसूक्तविधानानि
manyusūktavidhānāni
|
Instrumental |
मन्युसूक्तविधानेन
manyusūktavidhānena
|
मन्युसूक्तविधानाभ्याम्
manyusūktavidhānābhyām
|
मन्युसूक्तविधानैः
manyusūktavidhānaiḥ
|
Dativo |
मन्युसूक्तविधानाय
manyusūktavidhānāya
|
मन्युसूक्तविधानाभ्याम्
manyusūktavidhānābhyām
|
मन्युसूक्तविधानेभ्यः
manyusūktavidhānebhyaḥ
|
Ablativo |
मन्युसूक्तविधानात्
manyusūktavidhānāt
|
मन्युसूक्तविधानाभ्याम्
manyusūktavidhānābhyām
|
मन्युसूक्तविधानेभ्यः
manyusūktavidhānebhyaḥ
|
Genitivo |
मन्युसूक्तविधानस्य
manyusūktavidhānasya
|
मन्युसूक्तविधानयोः
manyusūktavidhānayoḥ
|
मन्युसूक्तविधानानाम्
manyusūktavidhānānām
|
Locativo |
मन्युसूक्तविधाने
manyusūktavidhāne
|
मन्युसूक्तविधानयोः
manyusūktavidhānayoḥ
|
मन्युसूक्तविधानेषु
manyusūktavidhāneṣu
|