Sanskrit tools

Sanskrit declension


Declension of मन्वन्तर manvantara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्वन्तरम् manvantaram
मन्वन्तरे manvantare
मन्वन्तराणि manvantarāṇi
Vocative मन्वन्तर manvantara
मन्वन्तरे manvantare
मन्वन्तराणि manvantarāṇi
Accusative मन्वन्तरम् manvantaram
मन्वन्तरे manvantare
मन्वन्तराणि manvantarāṇi
Instrumental मन्वन्तरेण manvantareṇa
मन्वन्तराभ्याम् manvantarābhyām
मन्वन्तरैः manvantaraiḥ
Dative मन्वन्तराय manvantarāya
मन्वन्तराभ्याम् manvantarābhyām
मन्वन्तरेभ्यः manvantarebhyaḥ
Ablative मन्वन्तरात् manvantarāt
मन्वन्तराभ्याम् manvantarābhyām
मन्वन्तरेभ्यः manvantarebhyaḥ
Genitive मन्वन्तरस्य manvantarasya
मन्वन्तरयोः manvantarayoḥ
मन्वन्तराणाम् manvantarāṇām
Locative मन्वन्तरे manvantare
मन्वन्तरयोः manvantarayoḥ
मन्वन्तरेषु manvantareṣu