| Singular | Dual | Plural |
Nominative |
मन्वन्तरम्
manvantaram
|
मन्वन्तरे
manvantare
|
मन्वन्तराणि
manvantarāṇi
|
Vocative |
मन्वन्तर
manvantara
|
मन्वन्तरे
manvantare
|
मन्वन्तराणि
manvantarāṇi
|
Accusative |
मन्वन्तरम्
manvantaram
|
मन्वन्तरे
manvantare
|
मन्वन्तराणि
manvantarāṇi
|
Instrumental |
मन्वन्तरेण
manvantareṇa
|
मन्वन्तराभ्याम्
manvantarābhyām
|
मन्वन्तरैः
manvantaraiḥ
|
Dative |
मन्वन्तराय
manvantarāya
|
मन्वन्तराभ्याम्
manvantarābhyām
|
मन्वन्तरेभ्यः
manvantarebhyaḥ
|
Ablative |
मन्वन्तरात्
manvantarāt
|
मन्वन्तराभ्याम्
manvantarābhyām
|
मन्वन्तरेभ्यः
manvantarebhyaḥ
|
Genitive |
मन्वन्तरस्य
manvantarasya
|
मन्वन्तरयोः
manvantarayoḥ
|
मन्वन्तराणाम्
manvantarāṇām
|
Locative |
मन्वन्तरे
manvantare
|
मन्वन्तरयोः
manvantarayoḥ
|
मन्वन्तरेषु
manvantareṣu
|