| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
मन्वन्तरम्
manvantaram
|
मन्वन्तरे
manvantare
|
मन्वन्तराणि
manvantarāṇi
|
| Megszólító eset |
मन्वन्तर
manvantara
|
मन्वन्तरे
manvantare
|
मन्वन्तराणि
manvantarāṇi
|
| Tárgyeset |
मन्वन्तरम्
manvantaram
|
मन्वन्तरे
manvantare
|
मन्वन्तराणि
manvantarāṇi
|
| Eszközhatározó eset |
मन्वन्तरेण
manvantareṇa
|
मन्वन्तराभ्याम्
manvantarābhyām
|
मन्वन्तरैः
manvantaraiḥ
|
| Részeshatározó eset |
मन्वन्तराय
manvantarāya
|
मन्वन्तराभ्याम्
manvantarābhyām
|
मन्वन्तरेभ्यः
manvantarebhyaḥ
|
| Ablatív eset |
मन्वन्तरात्
manvantarāt
|
मन्वन्तराभ्याम्
manvantarābhyām
|
मन्वन्तरेभ्यः
manvantarebhyaḥ
|
| Birtokos eset |
मन्वन्तरस्य
manvantarasya
|
मन्वन्तरयोः
manvantarayoḥ
|
मन्वन्तराणाम्
manvantarāṇām
|
| Helyhatározói eset |
मन्वन्तरे
manvantare
|
मन्वन्तरयोः
manvantarayoḥ
|
मन्वन्तरेषु
manvantareṣu
|