Sanskrit tools

Sanskrit declension


Declension of मन्मनत्व manmanatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्मनत्वम् manmanatvam
मन्मनत्वे manmanatve
मन्मनत्वानि manmanatvāni
Vocative मन्मनत्व manmanatva
मन्मनत्वे manmanatve
मन्मनत्वानि manmanatvāni
Accusative मन्मनत्वम् manmanatvam
मन्मनत्वे manmanatve
मन्मनत्वानि manmanatvāni
Instrumental मन्मनत्वेन manmanatvena
मन्मनत्वाभ्याम् manmanatvābhyām
मन्मनत्वैः manmanatvaiḥ
Dative मन्मनत्वाय manmanatvāya
मन्मनत्वाभ्याम् manmanatvābhyām
मन्मनत्वेभ्यः manmanatvebhyaḥ
Ablative मन्मनत्वात् manmanatvāt
मन्मनत्वाभ्याम् manmanatvābhyām
मन्मनत्वेभ्यः manmanatvebhyaḥ
Genitive मन्मनत्वस्य manmanatvasya
मन्मनत्वयोः manmanatvayoḥ
मन्मनत्वानाम् manmanatvānām
Locative मन्मनत्वे manmanatve
मन्मनत्वयोः manmanatvayoḥ
मन्मनत्वेषु manmanatveṣu