| Singular | Dual | Plural |
Nominativo |
मन्मनत्वम्
manmanatvam
|
मन्मनत्वे
manmanatve
|
मन्मनत्वानि
manmanatvāni
|
Vocativo |
मन्मनत्व
manmanatva
|
मन्मनत्वे
manmanatve
|
मन्मनत्वानि
manmanatvāni
|
Acusativo |
मन्मनत्वम्
manmanatvam
|
मन्मनत्वे
manmanatve
|
मन्मनत्वानि
manmanatvāni
|
Instrumental |
मन्मनत्वेन
manmanatvena
|
मन्मनत्वाभ्याम्
manmanatvābhyām
|
मन्मनत्वैः
manmanatvaiḥ
|
Dativo |
मन्मनत्वाय
manmanatvāya
|
मन्मनत्वाभ्याम्
manmanatvābhyām
|
मन्मनत्वेभ्यः
manmanatvebhyaḥ
|
Ablativo |
मन्मनत्वात्
manmanatvāt
|
मन्मनत्वाभ्याम्
manmanatvābhyām
|
मन्मनत्वेभ्यः
manmanatvebhyaḥ
|
Genitivo |
मन्मनत्वस्य
manmanatvasya
|
मन्मनत्वयोः
manmanatvayoḥ
|
मन्मनत्वानाम्
manmanatvānām
|
Locativo |
मन्मनत्वे
manmanatve
|
मन्मनत्वयोः
manmanatvayoḥ
|
मन्मनत्वेषु
manmanatveṣu
|