Sanskrit tools

Sanskrit declension


Declension of ममतायुक्ता mamatāyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममतायुक्ता mamatāyuktā
ममतायुक्ते mamatāyukte
ममतायुक्ताः mamatāyuktāḥ
Vocative ममतायुक्ते mamatāyukte
ममतायुक्ते mamatāyukte
ममतायुक्ताः mamatāyuktāḥ
Accusative ममतायुक्ताम् mamatāyuktām
ममतायुक्ते mamatāyukte
ममतायुक्ताः mamatāyuktāḥ
Instrumental ममतायुक्तया mamatāyuktayā
ममतायुक्ताभ्याम् mamatāyuktābhyām
ममतायुक्ताभिः mamatāyuktābhiḥ
Dative ममतायुक्तायै mamatāyuktāyai
ममतायुक्ताभ्याम् mamatāyuktābhyām
ममतायुक्ताभ्यः mamatāyuktābhyaḥ
Ablative ममतायुक्तायाः mamatāyuktāyāḥ
ममतायुक्ताभ्याम् mamatāyuktābhyām
ममतायुक्ताभ्यः mamatāyuktābhyaḥ
Genitive ममतायुक्तायाः mamatāyuktāyāḥ
ममतायुक्तयोः mamatāyuktayoḥ
ममतायुक्तानाम् mamatāyuktānām
Locative ममतायुक्तायाम् mamatāyuktāyām
ममतायुक्तयोः mamatāyuktayoḥ
ममतायुक्तासु mamatāyuktāsu