| Singular | Dual | Plural |
Nominativo |
ममतायुक्ता
mamatāyuktā
|
ममतायुक्ते
mamatāyukte
|
ममतायुक्ताः
mamatāyuktāḥ
|
Vocativo |
ममतायुक्ते
mamatāyukte
|
ममतायुक्ते
mamatāyukte
|
ममतायुक्ताः
mamatāyuktāḥ
|
Acusativo |
ममतायुक्ताम्
mamatāyuktām
|
ममतायुक्ते
mamatāyukte
|
ममतायुक्ताः
mamatāyuktāḥ
|
Instrumental |
ममतायुक्तया
mamatāyuktayā
|
ममतायुक्ताभ्याम्
mamatāyuktābhyām
|
ममतायुक्ताभिः
mamatāyuktābhiḥ
|
Dativo |
ममतायुक्तायै
mamatāyuktāyai
|
ममतायुक्ताभ्याम्
mamatāyuktābhyām
|
ममतायुक्ताभ्यः
mamatāyuktābhyaḥ
|
Ablativo |
ममतायुक्तायाः
mamatāyuktāyāḥ
|
ममतायुक्ताभ्याम्
mamatāyuktābhyām
|
ममतायुक्ताभ्यः
mamatāyuktābhyaḥ
|
Genitivo |
ममतायुक्तायाः
mamatāyuktāyāḥ
|
ममतायुक्तयोः
mamatāyuktayoḥ
|
ममतायुक्तानाम्
mamatāyuktānām
|
Locativo |
ममतायुक्तायाम्
mamatāyuktāyām
|
ममतायुक्तयोः
mamatāyuktayoḥ
|
ममतायुक्तासु
mamatāyuktāsu
|