Sanskrit tools

Sanskrit declension


Declension of ममतायुक्त mamatāyukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममतायुक्तम् mamatāyuktam
ममतायुक्ते mamatāyukte
ममतायुक्तानि mamatāyuktāni
Vocative ममतायुक्त mamatāyukta
ममतायुक्ते mamatāyukte
ममतायुक्तानि mamatāyuktāni
Accusative ममतायुक्तम् mamatāyuktam
ममतायुक्ते mamatāyukte
ममतायुक्तानि mamatāyuktāni
Instrumental ममतायुक्तेन mamatāyuktena
ममतायुक्ताभ्याम् mamatāyuktābhyām
ममतायुक्तैः mamatāyuktaiḥ
Dative ममतायुक्ताय mamatāyuktāya
ममतायुक्ताभ्याम् mamatāyuktābhyām
ममतायुक्तेभ्यः mamatāyuktebhyaḥ
Ablative ममतायुक्तात् mamatāyuktāt
ममतायुक्ताभ्याम् mamatāyuktābhyām
ममतायुक्तेभ्यः mamatāyuktebhyaḥ
Genitive ममतायुक्तस्य mamatāyuktasya
ममतायुक्तयोः mamatāyuktayoḥ
ममतायुक्तानाम् mamatāyuktānām
Locative ममतायुक्ते mamatāyukte
ममतायुक्तयोः mamatāyuktayoḥ
ममतायुक्तेषु mamatāyukteṣu