Singular | Dual | Plural | |
Nominative |
ममत्वम्
mamatvam |
ममत्वे
mamatve |
ममत्वानि
mamatvāni |
Vocative |
ममत्व
mamatva |
ममत्वे
mamatve |
ममत्वानि
mamatvāni |
Accusative |
ममत्वम्
mamatvam |
ममत्वे
mamatve |
ममत्वानि
mamatvāni |
Instrumental |
ममत्वेन
mamatvena |
ममत्वाभ्याम्
mamatvābhyām |
ममत्वैः
mamatvaiḥ |
Dative |
ममत्वाय
mamatvāya |
ममत्वाभ्याम्
mamatvābhyām |
ममत्वेभ्यः
mamatvebhyaḥ |
Ablative |
ममत्वात्
mamatvāt |
ममत्वाभ्याम्
mamatvābhyām |
ममत्वेभ्यः
mamatvebhyaḥ |
Genitive |
ममत्वस्य
mamatvasya |
ममत्वयोः
mamatvayoḥ |
ममत्वानाम्
mamatvānām |
Locative |
ममत्वे
mamatve |
ममत्वयोः
mamatvayoḥ |
ममत्वेषु
mamatveṣu |