Singular | Dual | Plural | |
Nominativo |
ममत्वम्
mamatvam |
ममत्वे
mamatve |
ममत्वानि
mamatvāni |
Vocativo |
ममत्व
mamatva |
ममत्वे
mamatve |
ममत्वानि
mamatvāni |
Acusativo |
ममत्वम्
mamatvam |
ममत्वे
mamatve |
ममत्वानि
mamatvāni |
Instrumental |
ममत्वेन
mamatvena |
ममत्वाभ्याम्
mamatvābhyām |
ममत्वैः
mamatvaiḥ |
Dativo |
ममत्वाय
mamatvāya |
ममत्वाभ्याम्
mamatvābhyām |
ममत्वेभ्यः
mamatvebhyaḥ |
Ablativo |
ममत्वात्
mamatvāt |
ममत्वाभ्याम्
mamatvābhyām |
ममत्वेभ्यः
mamatvebhyaḥ |
Genitivo |
ममत्वस्य
mamatvasya |
ममत्वयोः
mamatvayoḥ |
ममत्वानाम्
mamatvānām |
Locativo |
ममत्वे
mamatve |
ममत्वयोः
mamatvayoḥ |
ममत्वेषु
mamatveṣu |