Sanskrit tools

Sanskrit declension


Declension of ममसत्य mamasatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममसत्यम् mamasatyam
ममसत्ये mamasatye
ममसत्यानि mamasatyāni
Vocative ममसत्य mamasatya
ममसत्ये mamasatye
ममसत्यानि mamasatyāni
Accusative ममसत्यम् mamasatyam
ममसत्ये mamasatye
ममसत्यानि mamasatyāni
Instrumental ममसत्येन mamasatyena
ममसत्याभ्याम् mamasatyābhyām
ममसत्यैः mamasatyaiḥ
Dative ममसत्याय mamasatyāya
ममसत्याभ्याम् mamasatyābhyām
ममसत्येभ्यः mamasatyebhyaḥ
Ablative ममसत्यात् mamasatyāt
ममसत्याभ्याम् mamasatyābhyām
ममसत्येभ्यः mamasatyebhyaḥ
Genitive ममसत्यस्य mamasatyasya
ममसत्ययोः mamasatyayoḥ
ममसत्यानाम् mamasatyānām
Locative ममसत्ये mamasatye
ममसत्ययोः mamasatyayoḥ
ममसत्येषु mamasatyeṣu