| Singular | Dual | Plural |
Nominativo |
ममसत्यम्
mamasatyam
|
ममसत्ये
mamasatye
|
ममसत्यानि
mamasatyāni
|
Vocativo |
ममसत्य
mamasatya
|
ममसत्ये
mamasatye
|
ममसत्यानि
mamasatyāni
|
Acusativo |
ममसत्यम्
mamasatyam
|
ममसत्ये
mamasatye
|
ममसत्यानि
mamasatyāni
|
Instrumental |
ममसत्येन
mamasatyena
|
ममसत्याभ्याम्
mamasatyābhyām
|
ममसत्यैः
mamasatyaiḥ
|
Dativo |
ममसत्याय
mamasatyāya
|
ममसत्याभ्याम्
mamasatyābhyām
|
ममसत्येभ्यः
mamasatyebhyaḥ
|
Ablativo |
ममसत्यात्
mamasatyāt
|
ममसत्याभ्याम्
mamasatyābhyām
|
ममसत्येभ्यः
mamasatyebhyaḥ
|
Genitivo |
ममसत्यस्य
mamasatyasya
|
ममसत्ययोः
mamasatyayoḥ
|
ममसत्यानाम्
mamasatyānām
|
Locativo |
ममसत्ये
mamasatye
|
ममसत्ययोः
mamasatyayoḥ
|
ममसत्येषु
mamasatyeṣu
|