Singular | Dual | Plural | |
Nominative |
ममाथम्
mamātham |
ममाथे
mamāthe |
ममाथानि
mamāthāni |
Vocative |
ममाथ
mamātha |
ममाथे
mamāthe |
ममाथानि
mamāthāni |
Accusative |
ममाथम्
mamātham |
ममाथे
mamāthe |
ममाथानि
mamāthāni |
Instrumental |
ममाथेन
mamāthena |
ममाथाभ्याम्
mamāthābhyām |
ममाथैः
mamāthaiḥ |
Dative |
ममाथाय
mamāthāya |
ममाथाभ्याम्
mamāthābhyām |
ममाथेभ्यः
mamāthebhyaḥ |
Ablative |
ममाथात्
mamāthāt |
ममाथाभ्याम्
mamāthābhyām |
ममाथेभ्यः
mamāthebhyaḥ |
Genitive |
ममाथस्य
mamāthasya |
ममाथयोः
mamāthayoḥ |
ममाथानाम्
mamāthānām |
Locative |
ममाथे
mamāthe |
ममाथयोः
mamāthayoḥ |
ममाथेषु
mamātheṣu |