Sanskrit tools

Sanskrit declension


Declension of ममाथ mamātha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममाथम् mamātham
ममाथे mamāthe
ममाथानि mamāthāni
Vocative ममाथ mamātha
ममाथे mamāthe
ममाथानि mamāthāni
Accusative ममाथम् mamātham
ममाथे mamāthe
ममाथानि mamāthāni
Instrumental ममाथेन mamāthena
ममाथाभ्याम् mamāthābhyām
ममाथैः mamāthaiḥ
Dative ममाथाय mamāthāya
ममाथाभ्याम् mamāthābhyām
ममाथेभ्यः mamāthebhyaḥ
Ablative ममाथात् mamāthāt
ममाथाभ्याम् mamāthābhyām
ममाथेभ्यः mamāthebhyaḥ
Genitive ममाथस्य mamāthasya
ममाथयोः mamāthayoḥ
ममाथानाम् mamāthānām
Locative ममाथे mamāthe
ममाथयोः mamāthayoḥ
ममाथेषु mamātheṣu